Saturday, January 29, 2011


    
दिव्य प्रदोषस्तोत्रम
श्री गणेशाय नमः ।
जय देव जगन्नाथ जय शंकर शाश्वत ।
जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ।। 1 ।।
जय सर्वगुणातीत जय सर्ववरप्रद ।
जय नित्य निराधार जय विश्वम्भराव्यय ।। 2 ।।
जय विश्वैकवन्द्येश जय नागेन्द्रभूषण ।
जय गौरीपते शम्भो जय चन्द्रार्धशेखर ।। 3 ।।
जय कोट्यर्कसङ्काश जयानन्तगुणाश्रय ।
जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ।। 4 ।।
जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन ।
जय दुस्तरसंसारसागरोत्तारण प्रभो ।। 5 ।।
प्रसीद मे महादेव संसारार्तस्य खिद्यतः ।
सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ।। 6 ।।
महादारिद्र्यमग्नस्य महापापहतस्य च ।
महाशोकनिविष्टस्य महारोगातुरस्य च ।। 7 ।।
ऋणभार परीतस्य दह्यमानस्य कर्मभिः ।
ग्रहैः प्रपीड्यमानस्य प्रसीद मम शंकर ।। 8 ।।
दरिद्रः प्रार्थयेद्देवं प्रदोषे गिरीजापतिम ।
अर्थाढ्यो वाऽथ राजा वा प्रार्थयेद्देवमीश्वर ।। 9 ।।
दीर्घमायुः सदारोग्यं कोषबृद्धिर्वलोन्नतिः ।
ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ।। 10 ।।
शत्रवःसंक्षयं यान्तु प्रसीदन्तु मम प्रजाः ।
नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः ।। 11 ।।
दुर्भिक्षमरिसन्तापाः शमं यान्तु महीतलेः ।
सर्वसस्यसमृद्धिश्च भुयात्सुखमया दिशः ।।12 ।।
एवमाराधयेद्देवं पूजान्ते गिरीजापतिम् ।
ब्राह्मणान्भोजयेत् पश्चाद्दक्षिणाभिश्च पूजयेत् ।। 13 ।।
सर्वपापक्षयकरी सर्वरोगनिवारणी ।
शिवपूजा मयाऽऽख्याता सर्वाभीष्टफलप्रदा ।। 14 ।।
।। इति दिव्य प्रदोषस्तोत्रम सम्पूर्णम् ।।
*
श्री नारायण हरिः ।।

No comments:

Post a Comment