Wednesday, September 15, 2010

श्रीमद्शंकराचार्य अष्टोत्तरशत् नामावलि :-

।।श्रीमद्शंकराचार्य अष्टोत्तरशत् नामावलि : ।।
+
.. श्री शंकराचार्य अष्टोत्तरशत नामावलिः .. श्रीशंकराचार्यवर्यो ब्रह्मानन्दप्रदायकः | अज्ञान तिमिरादित्यस्सुज्ञानाम्बुधि चन्द्रमाः || १|| १) ॐ श्री शंकराचार्यवर्याय नमः २) ॐ ब्रह्मानन्दप्रदायकाय नमः . ३) ॐ अज्ञानतिमिरादित्याय नमः . ४) ॐ सुज्ञानाम्बुधिचन्द्रमसे नमः वर्णाश्रमप्रतिष्टाता श्रीमान्मुक्तिप्रदायकः | शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः || २|| ५) ॐ वर्णाश्रमप्रतिष्ठात्रे नमः ६) ॐ श्रीमते नमः ७) ॐ मुक्तिप्रदायकाय नमः ८) ॐ शिष्योपदेशनिरताय नमः . ९) ॐ भक्ताभीष्टप्रदायकाय नमः सूक्ष्मतत्त्वरहस्यज्ञः कार्याकार्यप्रबोधकः | ज्ञानमुद्राञ्चितकरश्शिष्यहृत्तापहारकः || ३|| १०) ॐ सूक्ष्म-तत्त्व-रहस्य-ज्ञाय नमः ११) ॐ कार्याकार्यप्रबोधकाय नमः . १२) ॐ ज्ञान-मुद्राञ्चितकराय नमः १३) ॐ शिष्यहृत्तापहाराकाय नमः "तापत्रयाग्नि संतप्त साम्ह्लादन चन्द्रिका", परिव्राजाश्रमोद्धर्ता सर्वतन्त्रस्वतन्त्रधीः | अद्वैतस्थापनाचार्यस्साक्षाच्छंकररूपभृत् || ४|| १४) ॐ परिव्राजाश्रमोद्धर्त्रे नमः . १५) ॐ सर्वतन्त्रस्वन्त्रधिये नमः . १६) ॐ अद्वैत-स्थापनाचार्याय नमः.१७) ॐ साक्षाच्छंकररूपभृते नमः भव एव भवा निति मे नितरं समजायत चेतसि कौतिकिता मम वारय मोह महाजलधिं भव शंकर देशिकमे शरणम् शंकर शंकर साक्षाद् नारायण स्वयम् | तयोर् विवादे संप्राप्ते किंकरः किं करोम्यहम् || षण्मतस्थापनाचार्यस्त्रयीमार्ग प्रकाशकः | वेदवेदान्ततत्त्वज्ञो दुर्वादिमतखण्डनः || ५|| १८) ॐ षण्मतस्थापनाचार्याय नमः १९) ॐ त्रयीमार्गप्रकाशकाय नमः२०) ॐ वेदवेदान्ततत्त्वज्ञाय नमः . २१) ॐ दुर्वादिमतखण्डनाय नमः वैराग्यनिरतश्शान्तस्संसारार्णवतारकः | प्रसन्नवदनाम्भोजः परमार्थप्रकाशकः || ६|| २२) ॐ वैराग्यनिरताय नमः २३) ॐ शान्ताय नमः . २४) ॐ संसार्णवतारकाय नमः . २५) ॐ प्रसन्नवदनाम्भोजाय नमः २६) ॐ परमार्थप्रकाशकाय नमः पुराणस्मृतिसारज्ञो नित्यतृप्तो महाञ्छुचिः | नित्यानन्दो निरातंको निस्संगो निर्मलात्मकः || ७|| २७) ॐ पुराणस्मृतिसारज्ञाय नमः २८) ॐ नित्यतृप्ताय नमः . २९) ॐ महते नमः . ३०) ॐ शुचये नमः ३१) ॐ नित्यानन्दाय नमः . ३२) ॐ निरातंकाय नमः ३३) ॐ निस्संगाय नमः . ३४) ॐ निर्मलात्मकाय नमः निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः | सत्त्वप्रधानस्सद्भावस्सङ्ख्यातीतगुणोज्ज्वलः || ८|| ३५) ॐ निर्ममाय नमः ३६) ॐ निरहङ्काराय नमः ३७) ॐ विश्व-वन्द्य-पदाम्बुजाय नमः . ३८) ॐ सत्त्वप्रधानाय नमः ३९) ॐ सद्भावाय नमः ४०) ॐ सङ्क्यातीतगुणोज्ज्वलाय नमः अनघस्सारहृदयस्सुधीस्सारस्वतप्रदः | सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविलक्षणः || ९|| ४१) ॐ अनघाय नमः ४२) ॐ सारहृदयसुधिये नमः . ४३) ॐ सारस्वतप्रदाय नमः I . ४४) ॐ सत्यात्मने नमः ४५) ॐ पुण्यशीलाय नमः ४६) ॐ साङ्ख्ययोगविलक्षणाय नमः तपोराशिर् महातेजो गुणत्रयविभागवित् | कलिघ्नः कालकर्मज्ञस्तमोगुणनिवारकः || १०|| ४७) ॐ तपोराशये नमः ४८) ॐ महातेजाय नमः . ४९) ॐ गुणत्रयविभागविते नमः ५०) ॐ कलिघ्नाय नमः . ५१) ॐ कालकर्मज्ञाय नमः ५२) ॐ तमोगुणनिवारकाय नमःभगवान्भारतीजेता शारदाह्वानपण्दितः | धर्माधर्मविभावज्ञो लक्ष्यभेदप्रदर्शकः || ११|| ५३) ॐ भगवते नमः ५४) ॐ भारतीजेत्रे नमः . ५६) ॐ धर्माधर्मविभावज्ञाय नमः ५७) ॐ लक्ष्यभेदप्रदर्शकाय नमः नादबिन्दुकलाभिज्ञो योगिहृत्पद्मभास्करः | अतीन्द्रियज्ञाननिधिर्नित्यानित्यविवेकवान् || १२|| ५८) ॐ नादबिन्दुकलाभिज्ञाय नमः ५९) ॐ योगिहृत्पद्मभास्कराय नमः ६०) ॐ अतीन्द्रिय ज्ञाननिधये नमः . ६१) ॐ नित्यानित्यविवेकवते नमः चिदानन्दश्चिन्मयात्मा परकायप्रवेशकृत् | अमानुषचरित्राढ्यः क्षेमदायी क्षमाकरः || १३|| ६२) ॐ चिदानन्दाय नमः . ६३) ॐ चिन्मयातमने नमः ६४) ॐ परकायप्रवेशकृते नमः ६५) ॐ अमानुषचरित्राढ्याय नमः . ६६) ॐ क्षेमदायिने नमः ) ॐ क्षमकारय नमः भव्यो भद्रप्रदो भूरि महिमा विश्वरञ्जकः | स्वप्रकाशस्सदाधारो विश्वबन्धुश्शुभोदयः || १४|| ६८) ॐ भव्याय नमः ६९) ॐ भद्रप्रदाय नमः ७०) ॐ भूरिमहिम्ने नमः ७१) ॐ विश्वरञ्जकाय नमः ७२) ॐ स्वप्रकाशाय नमः ७३) ॐ सदाधारय नमः . ७४) ॐ विश्वबन्धवे नमः७५) ॐ शुभोदयाय नमः विशालकीर्तिर्वागीशस्सर्वलोकहितोत्सुकः | कैलासयात्रसंप्राप्त चन्द्रमौलिप्रपूजकः || १५|| ७६) ॐ विशालकीर्तये नमः ७७) ॐ वागीशाय नमः ७८) ॐ सर्वलोकहितोत्सुकाय नमः . ७९) ॐ कैलासयात्रसंप्राप्त चन्द्रमौलिप्रपूजकाय नमः कांच्यां श्रीचक्र राजख्य यन्त्र स्थापन दीक्षितः | श्रीचक्रात्मक ताटङ्क तोषिताम्बा मनोरथः || १६|| ८०) ॐ कांच्यां श्रीचक्र राजख्य यन्त्र स्थापन दीक्षिताय नमः ८१) ॐ श्रीचक्रात्मक ताटङ्क तोषिताम्बा मनोरथाय नमः ब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः | चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः || १७|| ८२) ॐ ब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः . ८३) ॐ चतुर्दिक्चतुराम्नायप्रतिष्ठात्रे नमः. ८४) ॐ महामतये नमः .द्विसप्तति मतोच्छेत्ता सर्वदिग्विजयप्रभुः | काषायवसनोपेतो भस्मोद्धूळितविग्रहः || १८|| ८५) ॐ द्विस्पतति मतोच्छेत्त्रे नमः . ८६) ॐ सर्वदिग्विजयप्रभवे नमः ८८) ॐ भस्मोद्धूळितविग्रहाय नमः . ज्ञानत्मकैकदण्डाढ्यः कमण्डलुलसत्करः | गुरुभूमण्डलाचार्योभगवत्पादसंज्ञकः || १९|| ८९) ॐ ज्ञानत्मकैकदण्डाढ्याय नमः ९०) ॐ कमण्डलुलसत्कराय नमः ९२) ॐ भूमण्डलाचार्याय . ९३) ॐ भगवत्पादसंज्ञकाय नमः 20 व्याससंदर्शनप्रीतः ऋष्यशृङ्गपुरेश्वरः | सौन्दर्यलहरी मुख्य बहुस्तोत्र विधायकः || २०|| ९४) ॐ व्याससंदर्शनप्रीताय नमःशन्ंकरश्शंकरस्साअक्षाद्व्यासो नारायण स्वयम् | तयोर् विवादे संप्राप्ते किंकरः किं करोम्यहम् || ९५) ॐ ऋष्यशृङ्गपुरेश्वराय नमः ९६) ॐ सौन्दर्यलहरी मुख्य बहुस्तोत्र विधायकाय नमः 21 चतुष्षष्टिकलाभिज्ञो ब्रह्मराक्षसपोषकः | श्रीमन्मण्डनमिश्राख्यस्वयंभूजयसन्नुतः || २१|| ९७) ॐ चतुष्षष्टिकलाभिज्ञाय नमः . ९८) ॐ ब्रह्मराक्षसपोषकाय नमः . ९९) ॐ श्रीमन्मण्डनमिश्राख्यस्वयंभूजयसन्नुताय नमः तोटकाचार्यसम्पूज्य पद्मपादर्चिताङ्घ्रिकः | हस्तामलयोगिन्द्र ब्रह्मज्ञानप्रदायकः || २२|| १००) ॐ तोटकाचार्यसम्पूज्याय नमः १०१) ॐ पद्मपादर्चिताङ्घ्रिकाय नमः १०२) ॐ हस्तामलयोगिन्द्र ब्रह्मज्ञानप्रदायकाय नमः सुरेश्वराख्य सच्छिष्य सन्यासाश्रम दायकः | नृसिंहभक्तस्सद्रत्नगर्भहेरम्बपूजकः || २३|| १०३) ॐ सुरेश्वराख्य सच्छिष्य सन्यासाश्रम दायकाय नमः १०४) ॐ नृसिंहभक्ताय नमः १०५) ॐ सद्रत्नगर्भहेरम्बपूजकाय नमः व्याख्यसिंहासनाधीशो जगत्पूज्यो जगद्गुरुः | इति श्रीमच्छंकराचार्यसर्वलोकगुरोः परम् || २४|| १०६) ॐ व्याख्यसिंहासनाधीशाय नमः best. १०७) ॐ जगत्पूज्याय नमः १०८) ॐ जगद्गुरवे नमः नाम्नामष्टोत्तरशतं भुक्तिमुक्तिफलप्रदं | त्रिसन्ध्यां यः पठेद्भक्त्या सर्वान्कामानवाप्नुयात् ||
।।श्रीमद्शंकराचार्य अष्टोत्तरशत् नामावलि सम्पूर्ण ।।

No comments:

Post a Comment