Wednesday, September 15, 2010

श्री गुर पादुका पंचकम् ( श्री आद्य शंकराचार्य विरचित )

* गुरु पादुका पंचकम् *
जगज्जनिस्थेम -लयालयाभ्यां, अगण्य पुण्योदय भाविताभ्याम् ।
त्रयीशिरोजात निवेदिताभ्यां, नमो नमः श्री गुरुपादुकाभ्याम् ॥1॥
विपत्तमस्तोम विकर्तनाभ्यां, विशिष्ट संपति विवर्धनाभ्याम् ।
नमज्जनाशेष विशेषदाभ्यां, नमो नमः श्री गुरुपादुकाभ्याम् ॥2॥
समस्तदुस्तर्क कलड्क पड्का -पनोदन प्रौढ जलाशयाभ्याम् ।
निराश्रयाभ्यां निखिलाश्रयाभ्यां, नमो नमः श्री गुरुपादुकाभ्याम् ॥3॥
तापत्रयादित्य करार्दितानां, छायामयीभ्यां अतिशीतलाभ्याम् ।
आपन्नसंरक्षण दीक्षिताभ्यां, नमो नमः श्री गुरुपादुकाभ्याम् ॥4॥
यतो गिरोऽप्राप्य धिया समस्ता, हिया निवृत्ताः सममेव नित्याः।
ताभ्यामजे शाच्युत भाविताभ्याम् , नमो नमः श्री गुरुपादुकाभ्याम् ॥5॥
ये पादुकापञ्चक मादरेण, पठन्ति नित्यं प्रयताः प्रभाते,
तेषां गृहे नित्यनिवासशीला , श्री देशिकेन्द्रस्य कटाक्षलक्ष्मीः ॥6॥

No comments:

Post a Comment